A 428-18 Makarandavivaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 428/18
Title: Makarandavivaraṇa
Dimensions: 25 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/163
Remarks:
Reel No. A 428-18 Inventory No. 34142
Title Makarandavivaraṇa
Author Divākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.0 cm
Folios 6
Lines per Folio 14–15
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ma. ra. and rāmaḥ
Place of Deposit NAK
Accession No. 4/163
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sadyo navadyāmalapadyagobhir
jyotirvidāryeṇa divākareṇa
prakāśyate 'thomakaraṃdasūkti-
sarojam āna(2)mya guruṃ śivākhyam || 1 ||
pṛṣṭhasthitāsan na śakoniteṣṭa-
śakā 'vaśeṣapramakoṣṭhakasthaṃ ||
tithyādivārādi savallikaṃ tad
yojyaṃ sa(3)mīpasthasakasya kaṃde || 2 ||
rekhāṣvadeśāṃtara yojanāni
nijāṃgri4 hīnāni palair yutonaṃ ||
pūrvepare vāramukhaṃ bhavet tan
meṣe dine(4)śe bahudhā svadeśe || 3 || (fol. 1v1–4)
End
deśasyopadrava svāsthye (8) corākulabhayaṃ tathā ||
cauropasamanaṃ cāgnibhayaṃ sāmyaṃ krameṇa tu || 126 ||
śākārddhaṃ jīvayuk rāśiyuktaṃ tena śakāt phalaṃ ||
(9) tatsakhyāṃko bhaved dharmaḥ pāpaṃ tenonaviṃśatiḥ 20 (!) || 127 ||
caitrasya śuklapratipaddine yo
nṛpapradhānādi phalāni bhaktyā ||
śṛṇoti (10) saṃpūjyavidhijñavarṣaṃ
sarve grahās tasya dadaty abhīṣṭaṃ || 128 || (fol. 6v7–10)
Colophon
|| iti rājādinirṇayaḥ || || iti makaraṃdavivaraṇaṃ || || ❖ || (fol. 6v10)
Microfilm Details
Reel No. A 428/18
Date of Filming 05-10-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 20-12-2005
Bibliography