A 428-18 Makarandavivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/18
Title: Makarandavivaraṇa
Dimensions: 25 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/163
Remarks:


Reel No. A 428-18 Inventory No. 34142

Title Makarandavivaraṇa

Author Divākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 6

Lines per Folio 14–15

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ma. ra. and rāmaḥ

Place of Deposit NAK

Accession No. 4/163

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sadyo navadyāmalapadyagobhir

jyotirvidāryeṇa divākareṇa

prakāśyate 'thomakaraṃdasūkti-

sarojam āna(2)mya guruṃ śivākhyam || 1 ||

pṛṣṭhasthitāsan na śakoniteṣṭa-

śakā 'vaśeṣapramakoṣṭhakasthaṃ ||

tithyādivārādi savallikaṃ tad

yojyaṃ sa(3)mīpasthasakasya kaṃde || 2 ||

rekhāṣvadeśāṃtara yojanāni

nijāṃgri4 hīnāni palair yutonaṃ ||

pūrvepare vāramukhaṃ bhavet tan

meṣe dine(4)śe bahudhā svadeśe || 3 || (fol. 1v1–4)

End

deśasyopadrava svāsthye (8) corākulabhayaṃ tathā ||

cauropasamanaṃ cāgnibhayaṃ sāmyaṃ krameṇa tu || 126 ||

śākārddhaṃ jīvayuk rāśiyuktaṃ tena śakāt phalaṃ ||

(9) tatsakhyāṃko bhaved dharmaḥ pāpaṃ tenonaviṃśatiḥ 20 (!) || 127 ||

caitrasya śuklapratipaddine yo

nṛpapradhānādi phalāni bhaktyā ||

śṛṇoti (10) saṃpūjyavidhijñavarṣaṃ

sarve grahās tasya dadaty abhīṣṭaṃ || 128 || (fol. 6v7–10)

Colophon

|| iti rājādinirṇayaḥ || || iti makaraṃdavivaraṇaṃ || || ❖ || (fol. 6v10)

Microfilm Details

Reel No. A 428/18

Date of Filming 05-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-12-2005

Bibliography